तस्थिवस् शब्द के रूप | Tasthivas Shabd Roop in Sanskrit

तस्थिवस् शब्द के रूप | Tasthivas Shabd Roop in Sanskrit

Tasthivas Shabd Roop in Sanskrit – तस्थिवस् (जो खड़ा है) शब्द सकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी सकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- चन्द्रमस्, नभस्, वेधस्, विद्वस्, श्रेयस् आदि। तस्थिवस् शब्द के रूप संस्कृत में सभी विभक्तियों एवं वचनों में नीचे दिए गए हैं।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा तस्थिवान् तस्थिवांसौ तस्थिवांसः
द्वितीया तस्थिवांसम् तस्थिवांसौ तस्थ्युषः
तृतीया तस्थ्युषा तस्थिवद्भ्याम् तस्थिवद्भिः
चतुर्थी तस्थ्युषे तस्थिवद्भ्याम् तस्थिवद्भ्यः
पंचमी तस्थ्युषः तस्थिवद्भ्याम् तस्थिवद्भ्यः
षष्‍ठी तस्थ्युषः तस्थ्युषोः तस्थ्युषाम्
सप्‍तमी तस्थ्युषि तस्थ्युषोः तस्थिवत्सु
सम्बोधन हे तस्थिवन्! हे तस्थिवांसौ! हे तस्थिवांसः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)