तावत् शब्द के रूप | Tavat Shabd Roop in Sanskrit

तावत् शब्द के रूप | Tavat Shabd Roop in Sanskrit

Tavat Shabd Roop in Sanskrit – तावत् (तब तक, वहाँ तक) शब्द तकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी तकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आयुष्मत्, इच्छत्, एतावत्, गच्छत्, जाग्रत्, ददत्, दरिद्रत्, धीमत्, भवत्, भगवत्, विद्युत्, शासत्, श्रीमत् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा तावन् तावन्तौ तावन्तः
द्वितीया तावन्तम् तावन्तौ तावतः
तृतीया तावता तावद्भ्याम् तावद्भिः
चतुर्थी तावते तावद्भ्याम् तावद्भ्यः
पंचमी तावतः तावद्भ्याम् तावद्भ्यः
षष्‍ठी तावतः तावतोः तावताम्
सप्‍तमी तावति तावतोः तावत्सु
सम्बोधन हे तावन्! हे तावन्तौ! हे तावन्तः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)