नगरी शब्द के रूप | Nagari Shabd Roop in Sanskrit

नगरी शब्द के रूप | Nagari Shabd Roop in Sanskrit

Nagari Shabd Roop in Sanskrit – नगरी शब्द ईकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी ईकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- काली, गृहिणी, गोपी, गौरी, जगती, जननी, तरी, देवी, धी, नटी, नदी, नारी, पत्नी, पुत्री, पृथ्वी, पार्वती, भगिनी, युवती, राज्ञी, लक्ष्मी, वाणी, शैली, श्री, सखी, स्त्री, सती आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा नगरी नगर्यौ नगर्यः
द्वितीया नगरीम् नगर्यौ नगरीः
तृतीया नगर्या नगरीभ्याम् नगरीभिः
चतुर्थी नगर्यै नगरीभ्याम् नगरीभ्यः
पंचमी नगर्याः नगरीभ्याम् नगरीभ्यः
षष्‍ठी नगर्याः नगर्योः नगरीणाम्
सप्‍तमी नगर्याम् नगर्योः नगरीषु
सम्बोधन हे नगरि! हे नगर्यौ! हे नगर्यः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

नगरी शब्द के रूप | Nagari Shabd Roop in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!