उदच् शब्द के रूप | Udach Shabd Roop in Sanskrit

उदच् शब्द के रूप | Udach Shabd Roop in Sanskrit

Udach Shabd Roop in Sanskrit – उदच् (उत्तर दिशा, North) शब्द चकारान्त पुल्लिंग संज्ञा शब्द है। सभी चकारान्त पुल्लिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- प्राच्, प्रत्यच्, पयोमुच् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा उदङ् उदञ्चौ उदञ्चः
द्वितीया उदञ्चम् उदञ्चौ उदीचः
तृतीया उदीचा उदग्भ्याम् उदग्भिः
चतुर्थी उदीचे उदग्भ्याम् उदग्भ्यः
पंचमी उदीचः उदग्भ्याम् उदग्भ्यः
षष्‍ठी उदीचः उदीचोः उदीचाम्
सप्‍तमी उदीचि उदीचोः उदक्षु
सम्बोधन हे उदङ्! हे उदञ्चौ! हे उदञ्चः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)