वेधस् शब्द के रूप | Vedhas Shabd Roop in Sanskrit

वेधस् शब्द के रूप | Vedhas Shabd Roop in Sanskrit

Vedhas Shabd Roop in Sanskrit – वेधस् (ब्रह्मा) शब्द सकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी सकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- चन्द्रमस्, तस्थिवस्, नभस्, विद्वस्, श्रेयस् आदि। वेधस् शब्द के रूप संस्कृत में सभी विभक्तियों एवं वचनों में नीचे दिए गए हैं।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा वेधाः वेधसौ वेधसः
द्वितीया वेधसम् वेधसौ वेधसः
तृतीया वेधसा वेधोभ्याम् वेधोभिः
चतुर्थी वेधसे वेधोभ्याम् वेधोभ्यः
पंचमी वेधसः वेधोभ्याम् वेधोभ्यः
षष्‍ठी वेधसः वेधसोः वेधसाम्
सप्‍तमी वेधसि वेधसोः वेधःसु / वेधस्सु
सम्बोधन हे वेधः! हे वेधसौ! हे वेधसः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)