वेणु शब्द के रूप | Venu Shabd Roop in Sanskrit

Venu Shabd Roop in Sanskrit – वेणु शब्द उकारान्त पुल्लिंग संज्ञा शब्द है। सभी उकारान्त पुल्लिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- अणु, इक्षु, इन्दु, ऋतु, गुरु, जन्तु, तन्तु, तरु, दयालु, धातु, प्रभु, पशु, बन्धु, भानु, बिन्दु, मृत्यु, मनु, रिपु, लघु, वायु, विष्णु, शम्भु, शत्रु, शिशु, साधु, सिन्धु, हेतु आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा वेणुः वेणू वेणवः
द्वितीया वेणुम् वेणू वेणून्
तृतीया वेणुना वेणुभ्याम् वेणुभिः
चतुर्थी वेणवे वेणुभ्याम् वेणुभ्यः
पंचमी वेणोः वेणुभ्याम् वेणुभ्यः
षष्‍ठी वेणोः वेण्वोः वेणूनाम्
सप्‍तमी वेणौ वेण्वोः वेणुषु
सम्बोधन हे वेणो! हे वेणू! हे वेणवः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

वेणु शब्द के रूप | Venu Shabd Roop in Sanskrit

error: Content is protected !!