यशस्विन् शब्द के रूप | Yashasvin Shabd Roop in Sanskrit

यशस्विन् (यशस्वी) शब्द के रूप | Yashasvin Shabd Roop in Sanskrit

Yashasvin Shabd Roop in Sanskrit – यशस्विन् (यशस्वी) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा यशस्वी यशस्विनौ यशस्विनः
द्वितीया यशस्विनम् यशस्विनौ यशस्विनः
तृतीया यशस्विना यशस्विभ्याम् यशस्विभिः
चतुर्थी यशस्विने यशस्विभ्याम् यशस्विभ्यः
पंचमी यशस्विनः यशस्विभ्याम् यशस्विभ्यः
षष्‍ठी यशस्विनः यशस्विनोः यशस्विनाम्
सप्‍तमी यशस्विनि यशस्विनोः यशस्विषु
सम्बोधन हे यशस्विन्! हे यशस्विनौ! हे यशस्विनः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)