युज् शब्द के रूप | Yuj Shabd Roop in Sanskrit

Yuj Shabd Roop in Sanskrit – युज् (जोड़ना, Addition) शब्द जकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी जकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- ऋत्विज् (ऋत्विक्, ऋत्विग्), खञ्ज् (लँगड़ा या पंगु), देवेज् (देवताओं की पूजा करने वाला), राज् (राज्य, शासन), भिषज् (वैद्य, चिकित्सक, औषधि), वणिज् (व्यापारी) आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा युङ् युञ्जौ युजः
द्वितीया युञ्जम् युञ्जौ युजः
तृतीया युजा युग्भ्याम् युग्भिः
चतुर्थी युजे युग्भ्याम् युग्भ्यः
पंचमी युजः युग्भ्याम् युग्भ्यः
षष्‍ठी युजः युजोः युजाम्
सप्‍तमी युजि युजोः युक्षु
सम्बोधन हे युङ्! हे युञ्जौ! हे युजः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

error: Content is protected !!