अनुस्वार संधि – मोऽनुस्वारः | Anuswar Sandhi in Sanskrit (Sanskrit Vyakaran)

अनुस्वार संधि का सूत्र है- मोऽनुस्वारः। यदि किसी पद के अन्त में म् हो तथा उसके बाद कोई भी व्यंजन आए तो म् के स्थान पर अनुस्वार ( -ं ) हो जाता है। लेकिन स्वर के आने वह उसमें मिल जाता है। जैसे- हरिम् + वन्दे = हरिं वन्दे

अनुस्वार संधि - खरि च | Anuswar Sandhi in Sanskrit (Sanskrit Vyakaran)

नियम 1 – म् + कोई भी व्यंजन = अनुस्वार ( -ं )

अहम् + गच्छामि = अहं गच्छामि
हरिम् + वन्दे = हरिं वन्दे
गृहम् + गच्छति = गृहं गच्छति
दुःखम् + प्राप्नोति = दुःखं प्राप्नोति
गुरुम् + प्रच्छति = गुरुं प्रच्छति
त्वम् + पठसि = त्वं पठसि
चित्रम् + रचयसि = चित्रं रचयसि
अहम् + धावामि = अहं धावामि
मेघम् + पश्यति = मेघं पश्यति
सत्यम् + वद = सत्यं वद
रामम् + वन्दे = रामं वन्दे
गुरुम् + नमति = गुरुं नमति
पाठम् + पठ = पाठं पठ
अहम् + अत्र = अहमत्र
धनम् + इति = धनमिति
धर्मम् + चर = धर्मं चर
भारतम् + वन्दे = भारतं वन्दे
कुशलम् + ते = कुशलं ते
कार्यम् + कुरु = कार्यं कुरु
एषाम् + एव = एषामेव
किम् + अहम् = किमहम्
श्रियम् + विभज्य = श्रियं विभज्य
वयम् + अपि = वयमपि
सम् + आयान्ति = समायान्ति
त्वाम् + इदम् = त्वामिदम्
उत्तरस्याम् + दिशि = उत्तरस्यां दिशि
सर्वम् + एव = सर्वमेव
अल्पम् + एव = अल्पमेव
दैवम् + एव = दैवमेव
माधुर्यम् + एव = माधुर्यमेव
महात्मनाम् + उक्तिः = महात्मनामुक्तिः
समुद्रम् + आसाद्य + समुद्रमासाद्य


अन्य व्यंजन संधियाँ

1. श्चुत्व संधि
2. ष्टुत्व संधि
3. जशत्व संधि
4. चर्त्व संधि
5. अनुस्वार संधि
6. अनुनासिक संधि
7. परसवर्ण संधि
8. लत्व संधि
9. छत्व संधि
अन्य नियम

संस्कृत व्याकरण
संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर क्लिक करें।

One thought on “अनुस्वार संधि – मोऽनुस्वारः | Anuswar Sandhi in Sanskrit (Sanskrit Vyakaran)

  • Best study

Comments are closed.

error: Content is protected !!