भवत् पुल्लिङ्ग् शब्द के रूप | Bhavat Pulling Shabd Roop in Sanskrit
भवत् शब्द के रूप | Bhavat Shabd Roop in Sanskrit
Bhavat Shabd Roop in Sanskrit – भवत् (आप) शब्द तकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी तकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आयुष्मत्, इच्छत्, एतावत्, गच्छत्, जाग्रत्, तावत्, ददत्, दरिद्रत्, धीमत्, भगवत्, विद्युत्, शासत्, श्रीमत् आदि।
विभक्ति | एकवचन | द्विवचन | बहुवचन |
---|---|---|---|
प्रथमा | भवन् | भवन्तौ | भवन्तः |
द्वितीया | भवन्तम् | भवन्तौ | भवतः |
तृतीया | भवता | भवद्भ्याम् | भवद्भिः |
चतुर्थी | भवते | भवद्भ्याम् | भवद्भ्यः |
पंचमी | भवतः | भवद्भ्याम् | भवद्भ्यः |
षष्ठी | भवतः | भवतोः | भवताम् |
सप्तमी | भवति | भवतोः | भवत्सु |
सम्बोधन | हे भवन्! | हे भवन्तौ! | हे भवन्तः! |
अजन्त (अकारांत) पुल्लिङ्ग् शब्द रूप (Shabd Roop)
First it is difficult to understand but after some time I understand