Deergh Sandhi in Sanskrit

दीर्घ संधि – अकः सवर्णे दीर्घः | Deergh Sandhi in Sanskrit (Sanskrit Vyakaran)

दीर्घ संधि का सूत्र है- अकः सवर्णे दीर्घः। यदि ह्रस्व या दीर्घ ‘अ, इ, उ तथा ऋ’ स्वरों के पश्चात् ह्रस्व या दीर्घ ‘अ, इ, उ या ऋ’ स्वर आएँ तो दोनों मिलकर क्रमशः ‘आ, ई, ऊ और ॠ’ हो जाते हैं। जैसे- विद्या + आलयः = विद्यालयः

Deergh Sandhi in Sanskrit

नियम 1 – अ/आ + आ/अ = आ

अ + अ = आ
अ + आ = आ
आ + अ = आ
आ + आ = आ

अ/आ + आ/अ = आ के उदाहरण

शिव + आलयः = शिवालयः
विद्या + आलयः = विद्यालयः
पुस्तक + आलयः = पुस्तकालयः
हिम + आलयः = हिमालयः
श्रद्धा + अस्ति = श्रद्धास्ति
कमल + आकरः = कमलाकरः
दैत्य + अरिः = दैत्यारिः
शश + अङ्कः = शशाङ्क:
गौर + अङ्गः = गौराङ्गः
रत्न + आकरः = रत्नाकरः
यथा + अर्थः = यथार्थः
विद्या + अभ्यासः = विद्याभ्यासः
विद्या + अर्थी = विद्यार्थी
प्र + अर्थी = प्रार्थी
परीक्षा + अर्थी = परीक्षार्थी
राम + अवतारः = रामावतारः
सूर्य + अस्तः = सूर्यास्तः
धर्म + आत्मा = धर्मात्मा
परम + आत्मा = परमात्मा
कदा + अपि = कदापि
देह + अंतः = देहांतः
सुख + अन्तः = सुखान्तः
दीक्षा + अंतः = दीक्षांतः
आत्मा + आनंदः = आत्मानंदः
जन्म + अन्धः = जन्मान्धः
श्रद्धा + आलु = श्रद्धालु
सभा + अध्यक्षः = सभाध्यक्षः
पुरुष + अर्थः = पुरुषार्थः
परम + अर्थः = परमार्थः
पर + अधीनः = पराधीनः
वेद + अन्तः = वेदान्तः
सुषुप्त + अवस्था = सुषुप्तावस्था
अभय + अरण्यः = अभयारण्यः
श्रदा + आनन्दः = श्रद्धानन्दः
महा + आशयः = महाशयः
वार्ता + आलापः = वार्तालापः
महा + अमात्यः  = महामात्यः
मूल्य + अंकनः = मूल्यांकनः
मुक्त + अवली = मुक्तावली
दीप + अवली = दीपावली
प्रश्न + अवली = प्रश्नावली
कृपा + आकांक्षी = कृपाकांक्षी
विस्मय + आदि = विस्मयादि
सत्य + आग्रहः = सत्याग्रहः
प्राण + आयामः = प्राणायामः
शुभ + आरंभः  = शुभारंभः
मरण + आसन्नः = मरणासन्नः
शरण + आगतः = शरणागतः
नील + आकाशः = नीलाकाशः
सर्व + अंगीणः = सर्वांगीणः
रेखा + अंकितः = रेखांकितः
परा + अस्तः = परास्तः
गीत + अंजलिः = गीतांजलिः
प्रधान + अध्यापकः = प्रधानाध्यापकः
विभाग + अध्यक्षः = विभागाध्यक्षः

नियम 2 – इ/ई + ई/इ = ई

इ + इ = ई
इ + ई = ई
ई + इ = ई
ई + ई = ई

इ/ई + ई/इ = ई के उदाहरण

श्री + ईशः = श्रीशः
गौरी + ईशः = गौरीशः
नदी + ईशः = नदीशः
रजनी + ईशः = रजनीशः
मही + ईशः = महीशः
गिरि + ईशः = गिरीशः
हरि + ईशः = हरीशः
कवि + ईशः = कवीशः
कपि + ईशः = कपीशः
इति + इवः = इतीवः
अति + इवः = अतीवः
रवि + इन्द्रः = रवीन्द्रः
मुनि + इन्द्रः = मुनीन्द्रः
कवि + इन्द्रः = कवीन्द्रः
फण + इन्द्रः = फणीन्द्रः
गिरि + इन्द्रः = गिरीन्द्रः
शचि + इन्द्रः = शचीन्द्रः
यति + इन्द्रः = यतीन्द्रः
अभि + इष्टः = अभीष्टः
पृथ्वी + ईश्वरः = पृथ्वीश्वरः
नारी + ईश्वरः = नारीश्वरः
मुनि + ईश्वरः = मुनीश्वरः
प्रति + ईक्षा = प्रतीक्षा
नारी + इच्छा = नारीच्छा
परि + ईक्षा = परीक्षा
महती + इच्छा = महतीच्छा
अधि + ईक्षकः = अधीक्षकः
वि + ईक्षणः = वीक्षणः
प्रति + इतः = प्रतीतः
परि + ईक्षितः = परीक्षितः
परि + ईक्षकः = परीक्षकः

नियम 3 – उ/ऊ + ऊ/उ = ऊ

उ + उ = ऊ
उ + ऊ = ऊ
ऊ + उ = ऊ
ऊ + ऊ = ऊ

उ/ऊ + ऊ/उ = ऊ के उदाहरण

विष्णु + उदयः = विष्णूदयः
भानु + उदयः = भानूदयः
भानु + ऊष्मा = भानूष्मा
साधु + उपदेशः = साधूपदेशः
गुरु + उपदेशः = गुरूपदेशः
वधु + उत्सवः = वधूत्सवः
मधु + उत्तमम् = मधूत्तमम्
लघु + उत्तमम् = लघूत्तमम्
विधु + उर्ध्वम् = विधूर्ध्वम्
तरु + उर्ध्वम् = तरूर्ध्वम्
वधू + उर्मिः = वधूर्मिः
लघु + ऊर्मि = लघूर्मिः
सिँधु + ऊर्मि = सिँधूर्मिः
सु + उक्ति = सूक्तिः
वधू + उक्तिः = वधूक्तिः
मंजु + उषा = मंजूषा
अनु + उदितः = अनूदितः

नियम 4 – अ/आ + आ/अ

ऋ + ॠ = ॠ
ऋ + ॠ = ॠ
ॠ + ऋ = ॠ
ॠ + ॠ = ॠ

ऋ/ॠ + ॠ /ऋ = ॠ = ॠ के उदाहरण

होतृ + ऋकारः = होतृृकारः
पितृ + ऋणम् = पितृृणम्
मातृ + ऋणम् = मातृृणम्
कर्तृ + ऋणम् = कर्तृृणम्
कर्तृ + ऋणि = कर्तृृणि
कर्तृ + ऋद्धि = कर्तृृद्धिः
धातृ + ऋकार: = धातृृकार:
भर्तृ + ऋद्धि: = भर्तृृद्धि:
होतृ + ऋषि: = होतृृषि:


संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर क्लिक करें।

One thought on “Deergh Sandhi in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!