दरिद्रत् शब्द के रूप | Daridrat Shabd Roop in Sanskrit

दरिद्रत् शब्द के रूप | Daridrat Shabd Roop in Sanskrit

Daridrat Shabd Roop in Sanskrit – दरिद्रत् (दरिद्र, निर्धन, कंगाल) शब्द तकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी तकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आयुष्मत्, इच्छत्, एतावत्, गच्छत्, जाग्रत्, तावत्, ददत्, धीमत्, भवत्, भगवत्, विद्युत्, शासत्, श्रीमत् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा दरिद्रत् / दरिद्रद् दरिद्रतौ दरिद्रतः
द्वितीया दरिद्रतम् दरिद्रतौ दरिद्रतः
तृतीया दरिद्रता दरिद्रद्भ्याम् दरिद्रद्भिः
चतुर्थी दरिद्रते दरिद्रद्भ्याम् दरिद्रद्भ्यः
पंचमी दरिद्रतः दरिद्रद्भ्याम् दरिद्रद्भ्यः
षष्‍ठी दरिद्रतः दरिद्रतोः दरिद्रताम्
सप्‍तमी दरिद्रति दरिद्रतोः दरिद्रत्सु
सम्बोधन हे दरिद्रत् / दरिद्रद्! हे दरिद्रतौ! हे दरिद्रतः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!