द्रुह् शब्द के रूप | Druh Shabd Roop in Sanskrit

द्रुह् शब्द के रूप | Druh Shabd Roop in Sanskrit

Druh Shabd Roop in Sanskrit – द्रुह् (पुत्र, वृक्ष, झील, कन्या) शब्द हकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी हकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- मुह्, लिह्, विश्ववाह् आदि। द्रुह् शब्द के रूप संस्कृत में सभी विभक्तियों एवं वचनों में नीचे दिए गए हैं।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा ध्रुक् / ध्रुग् / ध्रुट् / ध्रुड् द्रुहौ द्रुहः
द्वितीया द्रुहम् द्रुहौ द्रुहः
तृतीया द्रुहा ध्रुग्भ्याम् / ध्रुड्भ्याम् ध्रुग्भिः / ध्रुड्भिः
चतुर्थी द्रुहे ध्रुग्भ्याम् / ध्रुड्भ्याम् ध्रुग्भ्यः / ध्रुड्भ्यः
पंचमी द्रुहः ध्रुग्भ्याम् / ध्रुड्भ्याम् ध्रुग्भ्यः / ध्रुड्भ्यः
षष्‍ठी द्रुहः द्रुहोः द्रुहाम्
सप्‍तमी द्रुहि द्रुहोः ध्रुक्षु / ध्रुट्त्सु / ध्रुट्सु
सम्बोधन हे ध्रुक् / ध्रुग् / ध्रुट् / ध्रुड्! हे द्रुहौ! हे द्रुहः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!