एतद् नपुंसकलिंङ्ग् शब्द के रूप | Etad Napunsakling Shabd Roop in Sanskrit

एतद् (यह) नपुंसकलिंङ्ग् शब्द के रूप | Etad Napunsakling Shabd Roop in Sanskrit

Etad Napunsakling Shabd Roop in Sanskrit – एतद् (यह) शब्द सर्वनाम संज्ञा शब्द है। इसके रूप तीनों लिंगों में होते हैं। यहाँ हम एतद् शब्द के नपुंसकलिंङ्ग् में रूप दें रहें हैं। सर्व (सभी) नामों (संज्ञा-शब्दों) के स्थान पर प्रयुक्त होने वाले शब्दों को ‘सर्वनाम-शब्द’ कहते हैं। संस्कृत-व्याकरण में प्रमुख सर्वनाम शब्दों हैं, जैसे- अदस्, अन्य, अस्मद्, इतर, इदम्, उभ, उभय, किम्, कतिपय, तद्, भवत्, यद्, युष्मद्, सर्व आदि। एतद् शब्द के रूप संस्कृत में सभी विभक्तियों एवं वचनों में नीचे दिए गए हैं।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा एतत् / एतद् एते एतानि
द्वितीया एतत् / एतद् एते एतानि
तृतीया एनेन / एतेन एताभ्याम् एतैः
चतुर्थी एतस्मै एताभ्याम् एतेभ्यः
पंचमी एतस्मात् एताभ्याम् एतेभ्यः
षष्‍ठी एतस्य एनयोः / एतयोः एतेषाम्
सप्‍तमी एतस्मिन् एनयोः / एतयोः एतेषु

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!