ज्ञानिन् शब्द के रूप | Gyanin Shabd Roop in Sanskrit

ज्ञानिन् (ज्ञानी) शब्द के रूप | Gyanin Shabd Roop in Sanskrit

Gyanin Shabd Roop in Sanskrit – ज्ञानिन् (ज्ञानी) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा ज्ञानी ज्ञानिनौ ज्ञानिनः
द्वितीया ज्ञानिनम् ज्ञानिनौ ज्ञानिनः
तृतीया ज्ञानिना ज्ञानिभ्याम् ज्ञानिभिः
चतुर्थी ज्ञानिने ज्ञानिभ्याम् ज्ञानिभ्यः
पंचमी ज्ञानिनः ज्ञानिभ्याम् ज्ञानिभ्यः
षष्‍ठी ज्ञानिनः ज्ञानिनोः ज्ञानिनाम्
सप्‍तमी ज्ञानिनि ज्ञानिनोः ज्ञानिषु
सम्बोधन हे ज्ञानिन्! हे ज्ञानिनौ! हे ज्ञानिनः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)