कपि शब्द के रूप | Kapi Shabd Roop in Sanskrit

कपि शब्द के रूप | Kapi Shabd Roop in Sanskrit

Kapi Shabd Roop in Sanskrit – कपि शब्द इकारान्त पुल्लिंग संज्ञा शब्द है। सभी इकारान्त पुल्लिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- पति, सखि, हरि, भूपति (राजा, King), अग्नि (आग), अतिथि, अरि, ऋषि, कवि, गिरि, तिथि, जलधि, पाणि, बलि, मुनि, रवि, रश्मि, राशि, विधि, सन्धि आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा कपिः कपी कपयः
द्वितीया कपिम् कपी कपीन्
तृतीया कपिना कपिभ्याम् कपिभिः
चतुर्थी कपये कपिभ्याम् कपिभ्यः
पंचमी कपेः कपिभ्याम् कपिभ्यः
षष्‍ठी कपेः कप्योः कपीनाम्
सप्‍तमी कपौ कप्योः कपिषु
सम्बोधन हे कपे! हे कपी! हे कपयः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

कपि शब्द के रूप | Kapi Shabd Roop in Sanskrit

One thought on “कपि शब्द के रूप | Kapi Shabd Roop in Sanskrit

  • Nice

Comments are closed.