कीर्ति शब्द के रूप | Keerti Shabd Roop in Sanskrit

कीर्ति शब्द के रूप | Keerti Shabd Roop in Sanskrit

Keerti Shabd Roop in Sanskrit – कीर्ति शब्द इकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी इकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- कृति, गति, जाति, तिथि, नीति, पङ्क्ति, प्रकृति, प्राप्ति, प्रीति, बुद्धि, भक्ति, भूमि, मति, मुक्ति, मूर्ति, युवति, रुचि, रात्रि, रीति, शक्ति, श्रुति, स्तुति, स्मृति आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा कीर्तिः कीर्ती कीर्तयः
द्वितीया कीर्तिम् कीर्ती कीर्तीः
तृतीया कीर्त्या कीर्तिभ्याम् कीर्तिभिः
चतुर्थी कीर्त्यै / कीर्तये कीर्तिभ्याम् कीर्तिभ्यः
पंचमी कीर्त्याः / कीर्तेः कीर्तिभ्याम् कीर्तिभ्यः
षष्‍ठी कीर्त्याः / कीर्तेः कीर्त्योः कीर्तीनाम्
सप्‍तमी कीर्त्याम् / कीर्तौ कीर्त्योः कीर्तिषु
सम्बोधन हे कीर्ते! हे कीर्ती! हे कीर्तयः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

कीर्ति शब्द के रूप | Keerti Shabd Roop in Sanskrit

One thought on “कीर्ति शब्द के रूप | Keerti Shabd Roop in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!