मघवन् शब्द के रूप | Maghavan Shabd Roop in Sanskrit

मघवन् शब्द के रूप | Maghavan Shabd Roop in Sanskrit

Maghavan Shabd Roop in Sanskrit – मघवन् (इंद्र) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, बलिन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा मघवान् / मघवा मघवन्तौ / मघवानौ मघवन्तः / मघवानः
द्वितीया मघवन्तम् / मघवानम् मघवन्तौ / मघवानौ मघवतः / मघोनः
तृतीया मघवता / मघोना मघवद्भ्याम् / मघवभ्याम् मघवद्भिः / मघवभिः
चतुर्थी मघवते / मघोने मघवद्भ्याम् / मघवभ्याम् मघवद्भ्यः / मघवभ्यः
पंचमी मघवतः / मघोनः मघवद्भ्याम् / मघवभ्याम् मघवद्भ्यः / मघवभ्यः
षष्‍ठी मघवतः / मघोनः मघवतोः / मघोनोः मघवताम् / मघोनाम्
सप्‍तमी मघवति / मघोनि मघवतोः / मघोनोः मघवत्सु / मघवसु
सम्बोधन हे मघवन्! हे मघवन्तौ / मघवानौ! हे मघवन्तः / मघवानः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!