नासिका शब्द के रूप | Nasika Shabd Roop in Sanskrit

नासिका शब्द के रूप | Nasika Shabd Roop in Sanskrit

Nasika Shabd Roop in Sanskrit – नासिका शब्द आकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी आकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- रमा, निशा, जरा, अम्बा, बाला, राधा, सीता, लता, माला, अजा, अध्यापिका, अयोध्या, अवस्था आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा नासिका नासिके नासिकाः
द्वितीया नासिकाम् नासिके नसः / नासिकाः
तृतीया नसा / नासिकया नोभ्याम् / नासिकाभ्याम् नोभिः / नासिकाभिः
चतुर्थी नसे / नासिकायै नोभ्याम् / नासिकाभ्याम् नोभ्यः / नासिकाभ्यः
पंचमी नसः / नासिकायाः नोभ्याम् / नासिकाभ्याम् नोभ्यः / नासिकाभ्यः
षष्‍ठी नसः / नासिकायाः नसोः / नासिकयोः नसाम् / नासिकानाम्
सप्‍तमी नसि / नासिकायाम् नसोः / नासिकयोः नःसु / नस्सु / नासिकासु
सम्बोधन हे नासिके! हे नासिके! हे नासिकाः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!