राज्ञी शब्द के रूप | Ragyi Shabd Roop in Sanskrit

राज्ञी शब्द के रूप | Ragyi Shabd Roop in Sanskrit

Ragyi Shabd Roop in Sanskrit – राज्ञी शब्द ईकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी ईकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- काली, गृहिणी, गोपी, गौरी, जगती, जननी, तरी, देवी, धी, नगरी, नटी, नारी, नदी, पत्नी, पुत्री, पृथ्वी, पार्वती, भगिनी, युवती, लक्ष्मी, वाणी, शैली, श्री, सखी, स्त्री, सती आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा राज्ञी राज्ञ्यौ राज्ञ्यः
द्वितीया राज्ञीम् राज्ञ्यौ राज्ञीः
तृतीया राज्ञ्या राज्ञीभ्याम् राज्ञीभिः
चतुर्थी राज्ञ्यै राज्ञीभ्याम् राज्ञीभ्यः
पंचमी राज्ञ्याः राज्ञीभ्याम् राज्ञीभ्यः
षष्‍ठी राज्ञ्याः राज्ञ्योः राज्ञीनाम्
सप्‍तमी राज्ञ्याम् राज्ञ्योः राज्ञीषु
सम्बोधन हे राज्ञि! हे राज्ञ्यौ! हे राज्ञ्यः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

राज्ञी शब्द के रूप | Ragyi Shabd Roop in Sanskrit