पाल् धातु के रूप | Pal Dhatu Roop in Sanskrit

पाल् (पालना करना, to abide) धातु के रूप | Pal Dhatu Roop in Sanskrit

Pal Dhatu Roop in Sanskrit – पाल् धातु का अर्थ है ‘पालना करना, to abide’। यह चुरादिगण तथा उभयपदी धातु है। सभी चुरादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- चुर्, कथ्, गण्, चिन्त्, छिद्र आदि। पाल् धातु के रूप संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

पाल् धातु के रूप (Dhatu Roop of Pal) – परस्मैपद

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पालयति पालयतः पालयन्ति
मध्यम पुरुष पालयसि पालयथः पालयथ
उत्तम पुरुष पालयामि पालयावः पालयामः

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पालयिष्यति पालयिष्यत: पालयिष्यन्ति
मध्यम पुरुष पालयिष्यसि पालयिष्यथ: पालयिष्यथ
उत्तम पुरुष पालयिष्यामि पालयिष्याव: पालयिष्याम:

3. लङ् लकार (भूतकाल, Past Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अपालयत् अपालयताम् अपालयन्
मध्यम पुरुष अपालयः अपालयतम् अपालयत
उत्तम पुरुष अपालयम् अपालयाव अपालयाम

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पालयतु पालयताम् पालयन्तु
मध्यम पुरुष पालय पालयतम् पालयत
उत्तम पुरुष पालयानि पालयाव पालयाम

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पालयेत् पालयेताम् पालयेयुः
मध्यम पुरुष पालयेः पालयेतम् पालयेत
उत्तम पुरुष पालयेयम् पालयेव पालयेम

6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अपीपलत् अपीपलताम् अपीपलन्
मध्यम पुरुष अपीपलः अपीपलतम् अपीपलत
उत्तम पुरुष अपीपलम् अपीपलाव अपीपलाम

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पालयामास पालयामासतुः पालयामासुः
मध्यम पुरुष पालयामासिथ पालयामासथुः पालयामास
उत्तम पुरुष पालयामास पालयामासिव पालयामासिम

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पालयिता पालयितारौ पालयितार:
मध्यम पुरुष पालयितासि पालयितास्थ: पालयितास्थ
उत्तम पुरुष पालयितास्मि पालयितास्व: पालयितास्म:

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पाल्यात् पाल्यास्ताम् पाल्यासुः
मध्यम पुरुष पाल्याः पाल्यास्तम् पाल्यास्त
उत्तम पुरुष पाल्यासम् पाल्यास्व पाल्यास्म

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अपालयिष्यत् अपालयिष्यताम् अपालयिष्यन्
मध्यम पुरुष अपालयिष्यः अपालयिष्यतम् अपालयिष्यत
उत्तम पुरुष अपालयिष्यम् अपालयिष्याव अपालयिष्याम

पाल् धातु के रूप (Dhatu Roop of Pal) – आत्मनेपद

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पालयते पालयेते पालयन्ते
मध्यम पुरुष पालयसे पालयेथे पालयध्वे
उत्तम पुरुष पालये पालयावहे पालयामहे

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पालयिष्यते पालयिष्येते पालयिष्यन्ते
मध्यम पुरुष पालयिष्यसे पालयिष्येथे पालयिष्यध्वे
उत्तम पुरुष पालयिष्ये पालयिष्यावहे पालयिष्यामहे

3. लङ् लकार (भूतकाल, Past Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अपालयत अपालयेताम् अपालयन्त
मध्यम पुरुष अपालयथाः अपालयेथाम् अपालयध्वम्
उत्तम पुरुष अपालये अपालयावहि अपालयामहि

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पालयताम् पालयेताम् पालयन्ताम्
मध्यम पुरुष पालयस्व पालयेथाम् पालयध्वम्
उत्तम पुरुष पालयै पालयावहै पालयामहै

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पालयेत पालयेयाताम् पालयेरन्
मध्यम पुरुष पालयेथाः पालयेयाथाम् पालयेध्वम्
उत्तम पुरुष पालयेय पालयेवहि पालयेमहि

6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अपीपलत अपीपलेताम् अपीपलन्त
मध्यम पुरुष अपीपलथाः अपीपलेथाम् अपीपलध्वम्
उत्तम पुरुष अपीपले अपीपलावहि अपीपलामहि

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पालयामास पालयामासतुः पालयामासुः
मध्यम पुरुष पालयामासिथ पालयामासथुः पालयामास
उत्तम पुरुष पालयामास पालयामासिव पालयामासिम

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पालयिता पालयिता पालयितार:
मध्यम पुरुष पालयितासे पालयितासाथे पालयिताध्वे
उत्तम पुरुष पालयिताहे पालयितास्वहे पालयितास्महे

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष पालयिषीष्ट पालयिषीयास्ताम् पालयिषीरन्
मध्यम पुरुष पालयिषीष्ठाः पालयिषीयास्थाम् पालयिषीध्वम्
उत्तम पुरुष पालयिषीय पालयिषीवहि पालयिषीमहि

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अपालयिष्यत अपालयिष्येताम् अपालयिष्यन्त
मध्यम पुरुष अपालयिष्यथाः अपालयिष्येथाम् अपालयिष्यध्वम्
उत्तम पुरुष अपालयिष्ये अपालयिष्यावहि अपालयिष्यामहि

संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर जायें।

शब्द रूप/Shabd Roop List

धातु रूप/Dhatu Roop List

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!