ऋभुक्षिन् शब्द के रूप | Ribhukshin Shabd Roop in Sanskrit

ऋभुक्षिन् शब्द के रूप | Ribhukshin Shabd Roop in Sanskrit

Ribhukshin Shabd Roop in Sanskrit – ऋभुक्षिन् (इन्द्र, स्वर्ग) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, अर्वन्, एकाकिन्, करिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, ब्रह्मन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा ऋभुक्षाः ऋभुक्षाणौ ऋभुक्षाणः
द्वितीया ऋभुक्षाणम् ऋभुक्षाणौ ऋभुक्षः
तृतीया ऋभुक्षा ऋभुक्षिभ्याम् ऋभुक्षिभिः
चतुर्थी ऋभुक्षे ऋभुक्षिभ्याम् ऋभुक्षिभ्यः
पंचमी ऋभुक्षः ऋभुक्षिभ्याम् ऋभुक्षिभ्यः
षष्‍ठी ऋभुक्षः ऋभुक्षोः ऋभुक्षाम्
सप्‍तमी ऋभुक्षि ऋभुक्षोः ऋभुक्षिषु
सम्बोधन हे ऋभुक्षाः! हे ऋभुक्षाणौ! हे ऋभुक्षाणः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)