रुत्व संधि – इचोऽशि विसर्गस्य रेफः | Rutva Sandhi in Sanskrit (Sanskrit Vyakaran)
रुत्व संधि का सूत्र है- इचोऽशि विसर्गस्य रेफः । यदि प्रथम पद के विसर्ग (:) से पूर्व अ या आ के अतिरिक्त कोई स्वर हो तथा विसर्ग के बाद कोई भी स्वर, वर्गों का तीसरा, चौथा या पाँचवाँ वर्ण अथवा य्, व्, र्, ल्, ह् में से कोई वर्ण हो, तो विसर्ग के स्थान पर र् हो जाता है। जैसे- दुः + गः = दुर्गः
नियम 1 – अ या आ के अलावा कोई अन्य स्वर + विसर्ग + कोई भी स्वर, वर्गों का तीसरा, चौथा या पाँचवाँ वर्ण अथवा य्, व्, र्, ल्, ह् = र्
बहिः + अंगः = बहिरंगः
आशीः + वादः = आशीर्वादः
आयु: + वेद = आयुर्वेदः
यजु: + वेद = यजुर्वेदः
दुः + गः = दुर्गः
दुः + गतिः = दुर्गतिः
मुनिः + इतिः = मुनिरीतिः
बहिः + द्वंद्वः = बहिर्द्वंद्वः
दुः + व्यवहारः = दुर्व्यवहारः
धनुः + धरः = धनुर्धरः
भानुः + असौ = भानुरसौ
दुः + आशा = दुराशा
दुः + आत्मा = दुरात्मा
निः + उपाय = निरुपाय
दुः + गंधः = दुर्गंधः
निः + झरः = निर्झरः
दुः + नीतिः = दुर्नीतिः
निः + गुणम् = निर्गुणम्
तैः + आगतम् = तैरागतम्
दुः + गुणम् = दुर्गुणम्
निः + जलम् = निर्जलम्
दुः + लभम् = दुर्लभम्
निः + मलम् = निर्मलम्
दुः + बलः = दुर्बलः
निः + धनः = निर्धनः
धेनुः + गच्छति = धेनुर्गच्छति
निः + आहारः = निराहारः
दुः + वासना = दुर्वासना
निः + उत्साहः = निरुत्साहः
दुः + जनम् = दुर्जनम्
निः + भयः = निर्भयः
दुः + आचारः = दुराचारः
पुनः + अत्र = पुनरत्र
निः + यातः = निर्यातः
बहिः + मुखः = बहिर्मुखः
पितुः + इच्छा = पितुरिच्छा
नि: + उपमा = निरुपमा
एतैः + भक्षितम् = एतैर्भक्षितम्
निः + विघ्नम् = निर्विघ्नम्
निः + ईक्षणम् = निरीक्षणम्
गौः + अयम् = गौरयम्
हरिः + अयम् = हरिरयम्
मुनिः + अयम् = मुनिरयम्
अन्य व्यंजन संधियाँ
1. सत्व संधि
2. षत्व संधि
3. रुत्व संधि
4. उत्व संधि
5. विसर्ग लोप संधि
संस्कृत व्याकरण
संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर क्लिक करें।