Ayadi Sandhi in Sanskrit

अयादि संधि – एचोऽयवायावः | Ayadi Sandhi in Sanskrit (Sanskrit Vyakaran)

अयादि संधि का सूत्र है- एचोऽयवायावः। जब प्रथम शब्द के अन्त में , , तथा के बाद अ, इ आदि कोई स्वर आए तो ‘’ को अय्, ‘’ को आय्, ‘’ को अव्, और ‘’ को आव् हो जाता है। जैसे- हरे + ए = हरये

अयादि संधि - एचोऽयवायावः | Ayadi Sandhi in Sanskrit (Sanskrit Vyakaran)

नियम 1 – ए + कोई स्वर = अय्

ने + अनम् = नयनम्
चे + अनम् = चयनम्
शे + अनम् = शयनम्
संचे + अः = संचयः
आश्रे + अः = आश्रयः
उदे + अः = उदयः
प्रले + अः = प्रलयः
कवे + ए = कवये
हरे + एहि = हरयेहि
मुने + ए = मुनये
कवे + ए = कवये
हरे + ए = हरये
शे + इतः = शयितः

नियम 2 – ऐ + कोई स्वर = आय्

गै + अकः = गायक:
नै + अकः = नायकः
सै + अकः = सायकः
विनै + अकः = विनायकः
विधै + अकः = विधायकः
दै + अकः = दायकः
गै + अन्ति = गायन्ति
गै + अनम् = गायनम्

नियम 3 – ओ + कोई स्वर = अव्

विष्णो + ए = विष्णवे
गो + ए = गवे
गो + ईशः = गवीशः
पो + अनः = पवनः
भो + अनम् = भवनम्
पो + इत्रम् = पवित्रम्
हो + अनम् = हवनम्
लो + अनः = लवनः
भानो + ए = भानवे

नियम 4 – औ + कोई स्वर = आव्

भौ + उकः = भावुकः
पौ + उकः = पावुकः
पौ + अकः = पावकः
पौ + अनः = पावनः
शौ + अकः = शावकः
नौ + एकः = नाविकः
बालकौ + उचतुः = बालकावुचतु:
नरौ + अवदताम् = नराववदताम्
असौ + अयम् = असावयम्
अग्नौ + इह = अग्नाविह
भौ + अयति = भावयति
इन्दौ + उदिते = इन्दावुदिते
भौ + अना = भावना


संस्कृत व्याकरण
संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर क्लिक करें।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!