Jashtva Sandhi in Sanskrit
जश्त्व संधि – झलां जशोऽन्ते | Jashtva Sandhi in Sanskrit (Sanskrit Vyakaran)
जश्त्व संधि का सूत्र है- झलां जशोऽन्ते। प्रथम पद के अन्त में स्थित झल् के स्थान पर जश् हो जाता है। झलों में वर्ग का प्रथम, द्वितीय, तृतीय, चतुर्थ वर्ण तथा श्, ष्, स् और ह् कुल 24 वर्ण आते हैं। इस तरह झल् (वर्ग का 1, 2, 3, 4 वर्ण तथा श्, ष्, स् और ह्) के स्थान पर उसी वर्ग का तीसरा वर्ण अर्थात् जश् (ज्, ब्, ग्, ड्, द्) हो जाता है। श्, ष्, स् तथा ह् में ष् के स्थान पर ड् हो जाता है। अन्य के उदाहरण प्राय: नहीं मिलते हैं। जैसे- वाक् + ईशः = वागीशः
नियम 1 – झल् (वर्ग का 1, 2, 3, 4 वर्ण तथा श्, ष्, स् और ह्) + कोई स्वर या व्यंजन = जश् (ज्, ब्, ग्, ड्, द्)
झल् – जश्
क्, ख्, ग्, घ् ⇢ ग्
च्, छ्, ज्, झ् ⇢ ज्
ट्, ठ्, ड्, ढ् ⇢ ड्
त्, थ्, द्, ध् ⇢ द्
प्, फ्, ब्, भ् ⇢ ब्
ष् ⇢ ड्
वाक् + ईश्वरी = वागीश्वरी
वाक् + ईशः = वागीशः
वाक् + जालः = वाग्जालः
वाक् + वज्रः = वाग्वज्रः
वाक् + यंत्रः = वाग्यंत्रः
वाक् + विदग्धता = वाग्विदग्धता
वाक् + दत्ता = वाग्दत्ता
वाक् + दानम् = वाग्दानम्
दिक् + गजः = दिग्गजः
दिक् + अंतः = दिगंतः
दिक् + अम्बरः = दिगम्बरः
दिक् + गयंदः = दिग्गयंदः
दिक् + भ्रमः = दिग्भ्रमः
दिक् + विजयः = दिग्विजयः
दिक् + वधूः = दिग्वधूः
दिक् + हस्ती = दिग्हस्ती
दिक् + दर्शनम् = दिग्दर्शनम्
प्राक् + ऐतिहासिकः = प्रागैतिहासिकः
सम्यक् + ज्ञानम् = सम्यग्ज्ञानम्
ऋक् + वेदः = ऋग्वेदः
अच् + अंतः = अजंतः
अच् + आदिः = अजादिः
अच् + झीनः = अज्झीनः
षट् + अंगः = षडंगः
षट् + अभिज्ञः = षडभिज्ञः
षट् + आननः = षडाननः
षट् + गुणः = षड्गुणः
षट् + रसः = षड्रसः
षट् + रागः = षड्रागः
षट् + विकारः = षड्विकारः
षट् + यंत्रः = षड्यंत्रः
षट् + रिपुः = षड्रिपुः
षट् + दर्शनम् = षड्दर्शनम्
षट् + अक्षरम् = षडक्षरम्
षट् + एवम् = षडेवम्
षट् + भुजा = षड्भुजा
सत् + आशयः = सदाशयः
सत् + धर्मः = सद्धर्मः
सत् + गतिः = सद्गतिः
सत् + उपयोगः = सदुपयोगः
सत् + वाणी = सद्वाणी
सत् + भावना = सद्भावना
चित् + आनन्दः = चिदानन्दः
चित् + रूपम् = चिद्रूपम्
तत् + भवः = तद्भवः
तत् + अर्थम् = तदर्थम्
तत् + एवम् = तद्देवम्
तत् + अनुसारम् = तद्नुसारम्
उत् + अयः = उदयः
उत् + यानः = उद्यानः
उत् + धारः = उद्धारः
उत् + देश्यम् = उद्देश्यम्
उत् + घाटनम् = उद्घाटनम्
मृत् + अंगः = मृदंगः
जगत् + ईशः = जगदीशः
जगत् + बन्धुः = जगद्बन्धुः
जगत् + अम्बा = जगदम्वा
जगत् + गुरुः = जगद्गुरुः
जगत् + आधारः = जगदाधारः
जगत् + आनंदः = जगदानंदः
महत् + अर्थम् = महदर्थम्
भगवत् + गीता = भगवद्गीता
वृहत् + आकारः = वृहदाकारः
समृध् + धिः = समृद्धिः
कुध् + धः = कुद्धः
अप् + जः = अब्जः
अप् + दः = अब्दः
सुप् + अन्तः = सुबन्तः
लभ् + धा = लब्धा
उपलभ् + धिः = उपलब्धिः
अन्य व्यंजन संधियाँ
1. श्चुत्व संधि
2. ष्टुत्व संधि
3. जशत्व संधि
4. चर्त्व संधि
5. अनुस्वार संधि
6. अनुनासिक संधि
7. परसवर्ण संधि
8. लत्व संधि
9. छत्व संधि
अन्य नियम
संस्कृत व्याकरण
संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर क्लिक करें।