Poorvaroop Sandhi in Sanskrit

पूर्वरूप संधि – एङः पदान्तादति | Poorvaroop Sandhi in Sanskrit (Sanskrit Vyakaran)

पूर्वरूप संधि का सूत्र है- एङः पदान्तादति। यदि पद के अन्त में एङ् (, ) के बाद ह्रस्व ‘’ आए तो ‘ए+अ‘ दोनों के स्थान पर पूर्वरूप संधि ‘‘ एकादेश तथा ‘ओ+अ‘ दोनों के स्थान पर ‘‘ एकादेश हो जाता है तथा उसके बाद के अकार () का लोप हो जाता है। लोप हुए ‘‘ को अवग्रह चिन्ह ‘‘ से अंकित किया जाता है। जैसे- वने + अपि = वनेऽपि

पूर्वरूप संधि - एङः पदान्तादति | Poorvaroop Sandhi in Sanskrit (Sanskrit Vyakaran)

नियम 1 – ए + अ = ए

अन्ते + अपि = अन्तेऽपि
के + अपि = केऽपि
को + अपि = कोऽपि
ते + अपि = तेऽपि
ये + अपि = येऽपि
वने + अपि = वनेऽपि
ग्रामे + अपि = ग्रामेऽपि
सर्वे + अपि = सर्वेऽपि
वृक्षे + अपि = वृक्षेऽपि
भवने + अस्मि = भवनेऽस्मि
ते + अत्र = तेऽत्र
वने + अत्र = वनेऽत्र
हरे + अव = हरेऽव
अरण्ये + अस्मिन् = अरण्येऽस्मिन्
जले + अस्ति = जलेऽस्ति
को + अस्ति = कोऽस्ति
कृते + अयम् = कृतेऽयम्
अरण्ये + अगच्छत् = अरण्येऽगच्छत्
मे + अन्तिके = मेऽन्तिके
दीर्घ + अहनि = दीर्घऽहनि

नियम 2 – ओ + अ = ओ

विष्णो + अत्र = विष्णोऽत्र
विष्णो + अव = विष्णोऽव
एषो + अस्मि = एषोऽस्मि
सो + अवदत् = सोऽवदत्
रामो + अहसत् = रामोऽहसत्
को + अपि = कोऽपि
प्रभो + अत्र = प्रभोऽत्र
गोपोलो + अहम् = गोपोलोऽहम्
लोको + अयम् = लोकोऽयम्
निर्धनो + अयम् = निर्धनोऽयम्


संस्कृत व्याकरण
संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर क्लिक करें।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!