Satva Sandhi in Sanskrit

सत्व संधि – विसर्जनीयस्य स: | Satva Sandhi in Sanskrit (Sanskrit Vyakaran)

सत्व संधि का सूत्र है- विसर्जनीयस्य स:। यदि विसर्ग (:) के बाद खर् प्रत्याहार का वर्ण (वर्ग के 1, 2, श्, ष्, स्) हो, तो विसर्ग (:) के स्थान पर स् हो जाता है। परन्तु यदि विसर्ग (:) के बाद श्, च् या छ् हो तो विसर्ग (:) के स्थान पर श् आयेगा और यदि ट् या ठ् हो तो विसर्ग (:) के स्थान पर ष् आयेगा। जैसे- नम: + ते = नमस्ते

सत्व संधि - विसर्जनीयस्य स: | Satva Sandhi in Sanskrit (Sanskrit Vyakaran)

नियम 1 – विसर्ग (:) + क्, ख्, त्, थ्, प्, फ्, ष्, स् = स्

इत: + तत: = इतस्तत:
चन्द्र: + तमः = चन्द्रस्तमः
नम: + ते = नमस्ते
शिर: + त्राणः = शिरस्त्राणः
नि: + तारः = निस्तारः
नि: + तेजः = निस्तेजः
नमः + तरतिः = नमस्तरतिः
पुर: + कारः = पुरस्कारः
भा: + करः = भास्करः
दु: + थकारः = दुस्थकारः
दु: + साहसः = दुस्साहसः
नमः + कारः = नमस्कारः
बृह: + पतिः = बृहस्पतिः
मन: + तापः = मनस्तापः
नि: + संदेहः = निस्संदेहः
श्रेय: + करः = श्रेयस्करः
दु: + तरः = दुस्तरः
नि: + संतानः = निस्संतानः
नि: + संकोचः = निस्संकोचः
ततः + तेषु = ततस्तेषु
धन्याः + तु = धन्यास्तु
मनः + तोषः = मनस्तोषः
भवतः + सर्वदा = भवतस्सर्वदा

नियम 2 – विसर्ग (:) + च्, छ्, श् = श्

नि: + छलः = निश्चलः
रामः + च = रामश्च
आ: + चर्यः = आश्चर्यः
दु: + चरित्रः = दुश्चरित्रः
नि: + चिंतः = निश्चिंतः
दु: + शासनः = दुश्शासनः
नि: + चयः = निश्चयः
अतः + चक्षुः = अन्तश्चक्षुः
दु: + चक्रः = दुश्चक्रः
हरि: + चंद्रः  = हरिश्चंद्रः
पुनः + च = पुनश्च
व्याकुलः + चलितः = व्याकुलश्चलितः
जन्मभूमिः + च = जन्मभूमिश्च
मातुः + च = मातुश्च
मधुरः + च = मधुरश्च

नियम 3 – विसर्ग (:) + ट्, ठ् = ष्

चतु: + टीका = चतुष्टीका
रामः + टीकते = रामष्टीकते
धनु: + टंकारः = धनुष्टंकारः
नि: + ठुरः = निष्ठुरः
तत: + ठकारः = ततष्ठकारः


अन्य विसर्ग संधियाँ

1. सत्व संधि
2. षत्व संधि
3. रुत्व संधि
4. उत्व संधि
5. विसर्ग लोप संधि

संस्कृत व्याकरण
संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर क्लिक करें।