Shtutva Sandhi in Sanskrit
ष्टुत्व संधि – ष्टुना ष्टुः | Shtutva Sandhi in Sanskrit (Sanskrit Vyakaran)
ष्टुत्व संधि का सूत्र है- ष्टुना ष्टुः। जब स् या तवर्ग (त्, थ्, द्, ध्, न्) वर्णों के पहले अथवा बाद में ष् या टवर्ग (ट्, ठ्, ड्, ढ्, ण्) वर्ण आए तो, तब स् या तवर्ग के स्थान पर ष् या टवर्ग वर्ण हो जाते हैं। अर्थात् स्, त्, थ्, द्, ध्, न् के स्थान पर क्रमशः ष्, ट्, ठ्, ड्, ढ्, ण् वर्ण हो जाते हैं। जैसे- इष् + तः = इष्टः
नियम 1 – स् + ष् = ष्
रामस् + षष्ठः = रामष्षष्ठः
बालस् + षष्ठः = बालष्षष्ठः
रामस् + टीकते – रामष्टीकते
बालास् + टीकते – बालाष्टीकते
धनुस् + टंकारः = धनुष्टंकारः
नियम 2 – तवर्ग (त्, थ्, द्, ध्, न्) + टवर्ग (ट्, ठ्, ड्, ढ्, ण्) = चवर्ग टवर्ग (ट्, ठ्, ड्, ढ्, ण्)
त वर्ग – ट वर्ग
त् ⇢ ट्
थ् ⇢ ठ्
द् ⇢ ड्
ध् ⇢ ढ्
न् ⇢ ण्
पेष् + ता = पेष्टा
राष् + त्रम् = राष्ट्रम्
इष् + तः = इष्टः
दुष् + तः = दुष्टः
तुष् + तः = तुष्टः
आकृष् + तः = आकृष्टः
तत् + टीका = तट्टीका
बृहत् + टीका = बृहट्टीका
सत् + टीका = सट्टीका
उत् + डीनः = उड्डीनः
उत् + डयनम् = उड्डयनम्
सत् + टिप्पणी = सट्टिप्पणी
बृहत् + टंकशाला = बृहट्टंकशाला
चक्रिन् + ढौकसे = चक्रिण्ढौकसे
कृष् + नः = कृष्णः
महान् + डामरः = महाण्डामरः
षट् + नवतिः = षण्णनवतिः
षड् + नाम् = षण्णाम्
महत् + ठालम् = महड्ठालम्
अन्य व्यंजन संधियाँ
1. श्चुत्व संधि
2. ष्टुत्व संधि
3. जशत्व संधि
4. चर्त्व संधि
5. अनुस्वार संधि
6. अनुनासिक संधि
7. परसवर्ण संधि
8. लत्व संधि
9. छत्व संधि
अन्य नियम
संस्कृत व्याकरण
संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर क्लिक करें।
Thanks for the help your website help a lot