आस् धातु के रूप | Aas Dhatu Roop in Sanskrit

आस् (बैठना, to sit) धातु के रूप | Aas Dhatu Roop in Sanskrit

Aas Dhatu Roop in Sanskrit – आस् धातु का अर्थ है ‘बैठना, to sit’। यह अदादिगण तथा आत्मनेपदी धातु है। सभी अदादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- अद्, , जागृ, द्विष्, दुह्, ब्रू, या, रुद्, विद्, शी, हन् आदि। आस् धातु के रूप संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आस्ते आसाते आसते
मध्यम पुरुष आस्से आसाथे आध्वे
उत्तम पुरुष आसे आस्वहे आस्महे

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आसिष्यते आसिष्येते आसिष्यन्ते
मध्यम पुरुष आसिष्यसे आसिष्येथे आसिष्यध्वे
उत्तम पुरुष आसिष्ये आसिष्यावहे आसिष्यामहे

3. लङ् लकार (भूतकाल, Past Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आस्त आसाताम् आसत
मध्यम पुरुष आस्थाः आसाथाम् आध्वम्
उत्तम पुरुष आसि आस्वहि आस्महि

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आस्ताम् आसाताम् आसताम्
मध्यम पुरुष आस्स्व आसाथाम् आध्वम्
उत्तम पुरुष आसै आसावहै आसामहै

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आसीत आसीयाताम् आसीरन्
मध्यम पुरुष आसीथाः आसीयाथाम् आसीध्वम्
उत्तम पुरुष आसीय आसीवहि आसीमहि

6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आसिष्ट आसिषाताम् आसिषत
मध्यम पुरुष आसिष्ठाः आसिषाथाम् आसिढ्वम्
उत्तम पुरुष आसिषि आसिष्वहि आसिष्महि

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आसे आसाते आसिरे
मध्यम पुरुष आसिषे आसाथे आसिध्वे
उत्तम पुरुष आसे आसिवहे आसिमहे

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आसिता आसितारौ आसितार:
मध्यम पुरुष आसितासे आसितासाथे आसिताध्वे
उत्तम पुरुष आसिताहे आसितास्वहे आसितास्महे

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आसिषीष्ट आसिषीयास्ताम् आसिषीरन्
मध्यम पुरुष आसिषीष्ठाः आसिषीयास्थाम् आसिषीध्वम्
उत्तम पुरुष आसिषीय आसिषीवहि आसिषीमहि

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आसिष्यत आसिष्येताम् आसिष्यन्त
मध्यम पुरुष आसिष्यथाः आसिष्येथाम् आसिष्यध्वम्
उत्तम पुरुष आसिष्ये आसिष्यावहि आसिष्यामहि

संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर जायें।

शब्द रूप/Shabd Roop List

धातु रूप/Dhatu Roop List

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!