Vriddhi Sandhi in Sanskrit

वृद्धि संधि – वृद्धिरेचि | Vriddhi Sandhi in Sanskrit (Sanskrit Vyakaran)

वृद्धि संधि का सूत्र है- वृद्धिरेचि। यदि या के बाद या आए तो दोनों के स्थान पर हो जाता है, या आए तो हो जाता है, आए तो आर् और लृ आए तो आल् हो जाता है। जैसे- जल + औघः = जलौघः

वृद्धि संधि - वृद्धिरेचि | Vriddhi Sandhi in Sanskrit

नियम 1 – अ/आ + ए/ऐ = ऐ

अ + ए = ऐ
अ + ऐ = ऐ
आ + ए = ऐ
आ + ऐ = ऐ

अ/आ + ए/ऐ = ऐ के उदाहरण

जन + एकता = जनैकता
एक + एकः = एकैकः
अत्र + एकमत्यम् = अत्रैकमत्यम्
राज + एषः = राजैषः
बाला + एषा = बालैषा
तथा + एव = तथैव
वसुधा + एव = वसुधैव
गंगा + एषा = गंगैषा
पुत्र + ऐषणा = पुत्रैषणा
सदा + एव = सदैव
देव + ऐश्वर्यम् = देवैश्वर्यम्
नृप + ऐश्वर्यम् = नृपैश्वर्यम्
महा + ऐश्वर्यम् = महैश्वर्यम्
मम + ऐश्वर्यम् = ममैश्वर्यम्
गङ्गा + ऐश्वर्यम् = गङ्गैश्वर्यम्
मत + ऐक्यम् = मतैक्यम्
सर्व + ऐक्यम् = सर्वैक्यम्
कृष्ण + एकत्वम् = कृष्णैकत्वम्
देव + एकत्वम् = देवैकत्वम्
हित + एषी = हितैषी
वित्त + एषणा = वित्तैषणा
लोक + एषणा = लोकैषणा
विद्या + एषणा = विद्यैषणा
सभा + एका = सभैका
वीर + एकः = वीरैकः
राजा + एष: = राजैष:
मा + एवम् = मैवम्
तव + एवम् = तवैवम्
अत्र + एकम् = अत्रैकम्
जन + एकता = जनैकता
स्व + ऐच्छिकम् = स्वैच्छिकम्

नियम 2 – अ/आ + ओ/औ = औ

अ + ओ = औ
अ + औ = औ
आ + ओ = औ
आ + औ = औ

अ/आ + ओ/औ = औ के उदाहरण

कृष्ण + औत्कण्ठ्यम् = कृष्णौत्कण्ठ्यम्
मम + औत्कण्ठ्यम् = ममौत्कण्ठ्यम्
तव + औदार्यम् = तवौदार्यम्
जन + औचित्यम् = जनौचित्यम्
विद्या + औचित्यम् = विद्यौचित्यम्
महा + औदार्यम् = महौदार्यम्
परम + औदार्यम् = परमौदार्यम्
देव + औदार्यम् = देवौदार्यम्
राम + औत्सुक्यम् = रामौत्सुक्यम्
क्रीडा + औत्सुक्यम् = क्रीडौत्सुक्यम्
दर्शन + औत्सुक्यम् = दर्शनौत्सुक्यम्
सदा + औत्सुक्यम् = सदौत्सुक्यम्
महा + औषधिः = महौषधिः
वन + औषधिः = वनौषधिः
तीक्ष्ण + औषधिः = तीक्ष्णौषधिः
परम + औषधिः = परमौषधिः
प्र + औद्योगिकी = प्रौद्योगिकी
बिम्ब + औष्ठी = बिम्बौष्ठी
मम + औदासीन्यम् = ममौदासीन्यम्
तण्डुल + ओदनम् = तण्डुलौदनम्
परम + ओजः = परमौजः
महा + औघः = महौघः
जल + ओघः = जलौघः
गंगा + ओघः = गंगौघः
मधुर + ओदनः = मधुरौदनः

नियम 3 – अ/आ + ऋ/ऋ = आर्

अ + ऋ = आर्
आ + ऋ = आर्

अ/आ + ऋ = अर् के उदाहरण

दुख + ऋतः = दुखार्तः
सुख + ऋतः = सुखार्तः
बुभुक्षा + ऋतः = बुभुक्षार्तः
पिपासा + ऋतः = पिपासार्तः
दीन + ऋतः = दीनार्तः
प्र + ऋच्छति = प्रार्च्छति
कम्बल + ऋणम् = कम्बलार्णम्
वसन + ऋणम् = वसनार्णम्
दश + ऋणः = दशार्णः


संस्कृत व्याकरण
संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर क्लिक करें।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!