चर्त्व संधि – खरि च | Chatrva Sandhi in Sanskrit (Sanskrit Vyakaran)
चर्त्व संधि का सूत्र है- खरि च। यदि झल् वर्ण (वर्ग का 1, 2, 3, 4 वर्ण तथा श्, ष्, स्) के बाद कोई खर् वर्ण (वर्ग का 1, 2 वर्ण तथा श्, ष्, स्) आए तो झल् वर्ण (वर्ग का 1, 2, 3, 4 वर्ण तथा श्, ष्, स्) के स्थान पर उसी वर्ग का पहला वर्ण अर्थात् चर् (क्, च्, ट्, त्, प्, श्, ष्, स्) हो जाता है। जैसे- सद् + कारः = सत्कारः
नियम 1 – झल् (वर्ग का 1, 2, 3, 4 वर्ण तथा श्, ष्, स् और ह्) + खर् वर्ण (वर्ग का 1, 2 वर्ण तथा श्, ष्, स्) = चर् (क्, च्, ट्, त्, प्, श्, ष्, स्)
सद् + कारः = सत्कारः
विपद् + काल: = विपत्कालः
शरद् + कालः = शरत्कालः
सम्पद् + समयः = सम्पत्समयः
ककुभ् + प्रान्तः = ककुप्प्रान्तः
उद् + पन्नः = उत्पन्नः
उद् + तप्तः = उत्तप्तः
उद् + तमः = उत्तमः
उद् + कर्षः = उत्कर्षः
उद् + कीर्णः = उत्कीर्णः
उद् + पत्तिः = उत्पत्तिः
उद् + स्थानम् = उत्थानम्
तद् + क्षणः = तत्क्षणः
तद् + परः = तत्परः
तद् + पुरुषः = तत्पुरुषः
तद् + छविः = तच्छविः
तज् + शिवः = तच्छिवः
संसद् + सदस्यः = संसत्सदस्यः
आपद् + तिः = आपत्तिः
लभ् + स्यते = लप्स्यते
दिग् + पाल: = दिक्पाल:
अस्मद् + पुत्रः = अस्मत्पुत्रः
विराड् + षुरुषः = विराट्पुरुषः
षड् + खाद्यानि = षट्खाद्यानि
भेद् + तुम् = भेत्तुम्
अन्य व्यंजन संधियाँ
1. श्चुत्व संधि
2. ष्टुत्व संधि
3. जशत्व संधि
4. चर्त्व संधि
5. अनुस्वार संधि
6. अनुनासिक संधि
7. परसवर्ण संधि
8. लत्व संधि
9. छत्व संधि
अन्य नियम
संस्कृत व्याकरण
संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर क्लिक करें।