Gun Sandhi in Sanskrit
गुण संधि – आद्गुणः | Gun Sandhi in Sanskrit (Sanskrit Vyakaran)
गुण संधि का सूत्र है- आद्गुणः। यदि अ या आ के बाद ह्रस्व इ या ई आए तो दोनों के स्थान पर ए हो जाता है, उ या ऊ आए तो ओ हो जाता है, ऋ आए तो अर् और लृ आए तो अल् हो जाता है। जैसे- गण + इश: = गणेशः
नियम 1 – अ/आ + इ/ई = ए
अ + इ = ए
अ + ई = ए
आ + इ = ए
आ + ई = ए
अ/आ + इ/ई = ए के उदाहरण
देव + इन्द्रः = देवेन्द्रः
उप + इन्द्रः = उपेन्द्रः
नर + इन्द्रः = नरेन्द्रः
सुर + इन्द्रः = सुरेन्द्रः
गज + इन्द्रः = गजेन्द्रः
महा + इन्द्रः = महेन्द्रः
रमा + इन्द्रः = रमेन्द्रः
राजा + इन्द्रः = राजेन्द्रः
न + इति = नेति
तथा + इति = तथेति
स्व + इच्छा = स्वेच्छा
विकल:+ इन्द्रियः = विकलेन्द्रियः
राम + इतिहासः = रामेतिहास:
यथा + इच्छम् = यथेच्छम्
यथा + इष्टम् = यथेष्टम्
गण + ईशः = गणेशः
सर्व + ईशः = सर्वेशः
सुर + ईशः = सुरेशः
दिन + ईशः = दिनेशः
रमा + ईशः = रमेशः
गङ्गा + ईश्वरः = गङ्गेश्वरः
परम + ईश्वरः = परमेश्वरः
महा + ईश्वरः = महेश्वरः
उमा + ईशः = उमेशः
महा + ईशः = महेशः
गण + ईशः = गणेशः
लंका + ईशः = लंकेशः
नर + ईशः = नरेशः
सोम + ईशः = सोमेशः
अंत्य + इष्टि = अंत्येष्टि
उप + ईक्षा = उपेक्षा
प्र + ईक्षकः = प्रेक्षकः
प्र + ईक्षते = प्रेक्षते
राम + इतिहास: = रामेतिहास:
नियम 2 – अ/आ + उ/ऊ = ओ
अ + उ = ओ
अ + ऊ = ओ
आ + उ = ओ
आ + ई = ओ
अ/आ + उ/ऊ = ओ के उदाहरण
सूर्य + उदयः = सूर्योदयः
पूर्व + उदयः = पूर्वोदयः
महा + उदयः = महोदयः
पर + उपकार:= परोपकारः
लोक + उक्तिः = लोकोक्तिः
वृक्ष + उपरि = वृक्षोपरि
हित + उपदेशः= हितोपदेशः
पुरुष + उत्तमः = पुरुषोत्तमः
परम + उत्तमः = परमोत्तमः
महा + उत्सवः = महोत्सवः
परीक्षा + उत्सवः = परीक्षोत्सवः
आ + उदकान्तम् = ओदकान्तम्
गङ्गा + उदकम् = गङ्गोदकम्
अत्यन्त + ऊर्ध्वम् = अत्यन्तोर्ध्वम्
एक + ऊन = एकोनः
गगन + ऊर्ध्वम् = गगनोर्ध्वम्
मायया + ऊर्जस्वि = माययोर्जस्वि
महा + ऊर्णम् = महोर्णम्
समुद्र + ऊर्मिः = समुद्रोर्मिः
जल + ऊर्मिः = जलोर्मिः
गंगा + ऊर्मिः = गंगोर्मिः
महा + ऊर्मिः = महोर्मिः
वीर + उचितः = वीरोचितः
आद्य + उपान्तः = आद्योपान्तः
नव + ऊढ़ा = नवोढ़ा
महा + उदधिः = महोदधिः
यथा + उचितम् = यथोचितम्
कथा + उपकथनम् = कथोपकथनम्
विद्या + उपार्जनम् = विद्योपार्जनम्
कण्ठ + उच्चारणम् = कण्ठोच्चारणम्
तव + ऊतिः = तवोतिः
न + उपलब्धि: = नोपलब्धि:
पाद + ऊनः = पादोनः
आत्म + उत्सर्गः = आत्मोत्सर्गः
नियम 3 – अ/आ + ऋ = अर्
अ + ऋ = अर्
आ + ऋ = अर्
अ/आ + ऋ = अर् के उदाहरण
कृष्ण + ऋद्धिः = कृष्णर्द्धिः
महा + ऋद्धिः = महर्द्धिः
मम + ऋद्धिः = ममर्द्धिः
पाप + ऋद्धिः = पापर्द्धिः
ग्रीष्म + ऋतु: = ग्रीष्मर्तुः
वर्षा + ऋतुः = वर्षतु:
वसन्त + ऋतु: = वसन्तर्तुः
सदा + ऋतुः = सदर्तुः
शिशिर + ऋतुः = शिशिरर्तुः
राज + ऋषिः = राजर्षिः
महा + ऋषिः = महर्षिः
देव + ऋषिः = देवर्षिः
सप्त + ऋषिः = सप्तर्षिः
ब्रह्म + ऋषिः = ब्रह्मर्षिः
महा + ऋणः = महर्णः
सदा + ऋणः = सदर्णः
नियम 4 – अ/आ + लृ = अल्
अ + लृ = अल्
आ + लृ = अल्
अ/आ + लृ = अल् के उदाहरण
तव + लृकारः = तवल्कारः
मम + लृकारः = ममल्कारः
यथा + लृकारः = यथल्कार:
कदा + लृकार: = कदल्कारः
माला + लृकार: = मालाल्कारः
तव + लृदन्तः = तवल्दन्तः
सदा + लृवर्णः = सदल्वर्णः
अन्य स्वर संधियाँ
1. दीर्घ संधि
2. गुण संधि
3. वृद्धि संधि
4. यण् संधि
5. अयादि संधि
6. पूर्वरूप संधि
7. पररूप संधि
8. प्रकृतिभाव संधि
संस्कृत व्याकरण
संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर क्लिक करें।
Good
Very good 👍 👏
Nice