कथ् धातु के रूप | Kath Dhatu Roop in Sanskrit

कथ् (कहना, to say) धातु के रूप | Kath Dhatu Roop in Sanskrit

Kath Dhatu Roop in Sanskrit – कथ् धातु का अर्थ है ‘कहना, to say’। यह चुरादिगण तथा उभयपदी धातु है। सभी चुरादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- चुर्, गण्, चिन्त्, छिद्र, पाल् आदि। कथ् धातु के रूप संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

कथ् धातु के रूप (Dhatu Roop of Kath) – परस्मैपद

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयति कथयतः कथयन्ति
मध्यम पुरुष कथयसि कथयथः कथयथ
उत्तम पुरुष कथयामि कथयावः कथयामः

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयिष्यति कथयिष्यत: कथयिष्यन्ति
मध्यम पुरुष कथयिष्यसि कथयिष्यथ: कथयिष्यथ
उत्तम पुरुष कथयिष्यामि कथयिष्याव: कथयिष्याम:

3. लङ् लकार (भूतकाल, Past Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकथयत् अकथयताम् अकथयन्
मध्यम पुरुष अकथयः अकथयतम् अकथयत
उत्तम पुरुष अकथयम् अकथयाव अकथयाम

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयतु कथयताम् कथयन्तु
मध्यम पुरुष कथय कथयतम् कथयत
उत्तम पुरुष कथयानि कथयाव कथयाम

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयेत् कथयेताम् कथयेयुः
मध्यम पुरुष कथयेः कथयेतम् कथयेत
उत्तम पुरुष कथयेयम् कथयेव कथयेम

6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचकथत् अचकथताम् अचकथन्
मध्यम पुरुष अचकथः अचकथतम् अचकथत
उत्तम पुरुष अचकथम् अचकथाव अचकथाम

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयामास कथयामासतुः कथयामासुः
मध्यम पुरुष कथयामासिथ कथयामासथुः कथयामास
उत्तम पुरुष कथयामास कथयामासिव कथयामासिम

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयिता कथयितारौ कथयितार:
मध्यम पुरुष कथयितासि कथयितास्थ: कथयितास्थ
उत्तम पुरुष कथयितास्मि कथयितास्व: कथयितास्म:

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथ्यात् कथ्यास्ताम् कथ्यासुः
मध्यम पुरुष कथ्याः कथ्यास्तम् कथ्यास्त
उत्तम पुरुष कथ्यासम् कथ्यास्व कथ्यास्म

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकथयिष्यत् अकथयिष्यताम् अकथयिष्यन्
मध्यम पुरुष अकथयिष्यः अकथयिष्यतम् अकथयिष्यत
उत्तम पुरुष अकथयिष्यम् अकथयिष्याव अकथयिष्याम

कथ् धातु के रूप (Dhatu Roop of Kath) – आत्मनेपद

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयते कथयेते कथयन्ते
मध्यम पुरुष कथयसे कथयेथे कथयध्वे
उत्तम पुरुष कथये कथयावहे कथयामहे

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयिष्यते कथयिष्येते कथयिष्यन्ते
मध्यम पुरुष कथयिष्यसे कथयिष्येथे कथयिष्यध्वे
उत्तम पुरुष कथयिष्ये कथयिष्यावहे कथयिष्यामहे

3. लङ् लकार (भूतकाल, Past Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकथयत अकथयेताम् अकथयन्त
मध्यम पुरुष अकथयथाः अकथयेथाम् अकथयध्वम्
उत्तम पुरुष अकथये अकथयावहि अकथयामहि

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयताम् कथयेताम् कथयन्ताम्
मध्यम पुरुष कथयस्व कथयेथाम् कथयध्वम्
उत्तम पुरुष कथयै कथयावहै कथयामहै

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयेत कथयेयाताम् कथयेरन्
मध्यम पुरुष कथयेथाः कथयेयाथाम् कथयेध्वम्
उत्तम पुरुष कथयेय कथयेवहि कथयेमहि

6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचकथत अचकथेताम् अचकथन्त
मध्यम पुरुष अचकथथाः अचकथेथाम् अचकथध्वम्
उत्तम पुरुष अचकथे अचकथावहि अचकथामहि

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयामास कथयामासतुः कथयामासुः
मध्यम पुरुष कथयामासिथ कथयामासथुः कथयामास
उत्तम पुरुष कथयामास कथयामासिव कथयामासिम

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयिता कथयिता कथयितार:
मध्यम पुरुष कथयितासे कथयितासाथे कथयिताध्वे
उत्तम पुरुष कथयिताहे कथयितास्वहे कथयितास्महे

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयिषीष्ट कथयिषीयास्ताम् कथयिषीरन्
मध्यम पुरुष कथयिषीष्ठाः कथयिषीयास्थाम् कथयिषीध्वम्
उत्तम पुरुष कथयिषीय कथयिषीवहि कथयिषीमहि

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकथयिष्यत अकथयिष्येताम् अकथयिष्यन्त
मध्यम पुरुष अकथयिष्यथाः अकथयिष्येथाम् अकथयिष्यध्वम्
उत्तम पुरुष अकथयिष्ये अकथयिष्यावहि अकथयिष्यामहि

संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर जायें।

शब्द रूप/Shabd Roop List

धातु रूप/Dhatu Roop List

2 thoughts on “कथ् धातु के रूप | Kath Dhatu Roop in Sanskrit

  • at
    Permalink

    Hi, I would like to subscribe for this website to get
    latest updates, so where can i do it please help.

  • at
    Permalink

    At the bottom right of the page, you will find the option of “Subscribe to Our Newsletter” there you can enter your name and email and click on subscribe button to get emails for the new post

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!