क्रीड् धातु के रूप | Krid Dhatu Roop in Sanskrit

क्रीड् (खेलना, to play) धातु के रूप | Krid Dhatu Roop in Sanskrit

Krid Dhatu Roop in Sanskrit- क्रीड् धातु का अर्थ है ‘खेलना, to play’। यह भ्वादिगण तथा परस्मैपदी धातु है। सभी भ्वादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- भू-भव्, अर्च्, अस्, गम्, गुह्, घ्रा, जि, तप्, दा, दृश्, धाव्, नी, पा, पच्, पत्, भज्, यज्, लिख्, वद्, व्रज, वृत्, वस्, शुच्, शुभ्, स्था, सेव्, श्रु, सद् आदि। क्रीड् धातु के रूप संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीडति क्रीडतः क्रीडन्ति
मध्यम पुरुष क्रीडसि क्रीडथः क्रीडथ
उत्तम पुरुष क्रीडामि क्रीडावः क्रीडामः

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीडिष्यति क्रीडिष्यत: क्रीडिष्यन्ति
मध्यम पुरुष क्रीडिष्यसि क्रीडिष्यथ: क्रीडिष्यथ
उत्तम पुरुष क्रीडिष्यामि क्रीडिष्याव: क्रीडिष्याम:

3. लङ् लकार (भूतकाल, Past Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अक्रीडत् अक्रीडताम् अक्रीडन्
मध्यम पुरुष अक्रीडः अक्रीडतम् अक्रीडत
उत्तम पुरुष अक्रीडम् अक्रीडाव अक्रीडाम

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीडतु क्रीडताम् क्रीडन्तु
मध्यम पुरुष क्रीड क्रीडतम् क्रीडत
उत्तम पुरुष क्रीडानि क्रीडाव क्रीडाम

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीडेत् क्रीडेताम् क्रीडेयु:
मध्यम पुरुष क्रीडेः क्रीडेतम् क्रीडेत
उत्तम पुरुष क्रीडेयम् क्रीडेव क्रीडेम

6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अक्रीडीत् अक्रीडीष्टाम् अक्रीडीषुः
मध्यम पुरुष अक्रीडीः अक्रीडीष्टम् अक्रीडीष्ट
उत्तम पुरुष अक्रीडीषम् अक्रीडीष्व अक्रीडीष्म

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिक्रीड चिक्रीडतुः चिक्रीडुः
मध्यम पुरुष चिक्रीडिथ चिक्रीडथुः चिक्रीड
उत्तम पुरुष चिक्रीड चिक्रीडिव चिक्रीडिम

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीडिता क्रीडितारौ क्रीडितार:
मध्यम पुरुष क्रीडितासि क्रीडितास्थ: क्रीडितास्थ
उत्तम पुरुष क्रीडितास्मि क्रीडितास्व: क्रीडितास्म:

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीड्यात् क्रीड्यास्ताम् क्रीड्यासुः
मध्यम पुरुष क्रीड्याः क्रीड्यास्तम् क्रीड्यास्त
उत्तम पुरुष क्रीड्यासम् क्रीड्यास्व क्रीड्यास्म

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अक्रीडिष्यत् अक्रीडिष्यताम् अक्रीडिष्यन्
मध्यम पुरुष अक्रीडिष्य: अक्रीडिष्यतम् अक्रीडिष्यत
उत्तम पुरुष अक्रीडिष्यम् अक्रीडिष्याव अक्रीडिष्याम

संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर जायें।

शब्द रूप/Shabd Roop List

धातु रूप/Dhatu Roop List

2 thoughts on “क्रीड् धातु के रूप | Krid Dhatu Roop in Sanskrit

  • at
    Permalink

    Very good it can help among thousands of students so, I would thank to this site management or owner that they teaching many Indian in their own mother language so very very thanks. an keep it up this site will develop soon and you can reach on the top

  • at
    Permalink

    Thanks a lot

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!